शिखा विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शिखा
शिखे
शिखाः
संबोधन
शिखे
शिखे
शिखाः
द्वितीया
शिखाम्
शिखे
शिखाः
तृतीया
शिखया
शिखाभ्याम्
शिखाभिः
चतुर्थी
शिखायै
शिखाभ्याम्
शिखाभ्यः
पंचमी
शिखायाः
शिखाभ्याम्
शिखाभ्यः
षष्ठी
शिखायाः
शिखयोः
शिखानाम्
सप्तमी
शिखायाम्
शिखयोः
शिखासु
 
एक
द्वि
अनेक
प्रथमा
शिखा
शिखे
शिखाः
सम्बोधन
शिखे
शिखे
शिखाः
द्वितीया
शिखाम्
शिखे
शिखाः
तृतीया
शिखया
शिखाभ्याम्
शिखाभिः
चतुर्थी
शिखायै
शिखाभ्याम्
शिखाभ्यः
पञ्चमी
शिखायाः
शिखाभ्याम्
शिखाभ्यः
षष्ठी
शिखायाः
शिखयोः
शिखानाम्
सप्तमी
शिखायाम्
शिखयोः
शिखासु