शार्ङ्गिन् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शार्ङ्गी
शार्ङ्गिणौ
शार्ङ्गिणः
ಸಂಬೋಧನ
शार्ङ्गिन्
शार्ङ्गिणौ
शार्ङ्गिणः
ದ್ವಿತೀಯಾ
शार्ङ्गिणम्
शार्ङ्गिणौ
शार्ङ्गिणः
ತೃತೀಯಾ
शार्ङ्गिणा
शार्ङ्गिभ्याम्
शार्ङ्गिभिः
ಚತುರ್ಥೀ
शार्ङ्गिणे
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
ಪಂಚಮೀ
शार्ङ्गिणः
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
ಷಷ್ಠೀ
शार्ङ्गिणः
शार्ङ्गिणोः
शार्ङ्गिणाम्
ಸಪ್ತಮೀ
शार्ङ्गिणि
शार्ङ्गिणोः
शार्ङ्गिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शार्ङ्गी
शार्ङ्गिणौ
शार्ङ्गिणः
ಸಂಬೋಧನ
शार्ङ्गिन्
शार्ङ्गिणौ
शार्ङ्गिणः
ದ್ವಿತೀಯಾ
शार्ङ्गिणम्
शार्ङ्गिणौ
शार्ङ्गिणः
ತೃತೀಯಾ
शार्ङ्गिणा
शार्ङ्गिभ्याम्
शार्ङ्गिभिः
ಚತುರ್ಥೀ
शार्ङ्गिणे
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
ಪಂಚಮೀ
शार्ङ्गिणः
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
ಷಷ್ಠೀ
शार्ङ्गिणः
शार्ङ्गिणोः
शार्ङ्गिणाम्
ಸಪ್ತಮೀ
शार्ङ्गिणि
शार्ङ्गिणोः
शार्ङ्गिषु