शार्ङिन् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शार्ङि
शार्ङिणी
शार्ङीणि
ಸಂಬೋಧನ
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
ದ್ವಿತೀಯಾ
शार्ङि
शार्ङिणी
शार्ङीणि
ತೃತೀಯಾ
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
ಚತುರ್ಥೀ
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
ಪಂಚಮೀ
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
ಷಷ್ಠೀ
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
ಸಪ್ತಮೀ
शार्ङिणि
शार्ङिणोः
शार्ङिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शार्ङि
शार्ङिणी
शार्ङीणि
ಸಂಬೋಧನ
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
ದ್ವಿತೀಯಾ
शार्ङि
शार्ङिणी
शार्ङीणि
ತೃತೀಯಾ
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
ಚತುರ್ಥೀ
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
ಪಂಚಮೀ
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
ಷಷ್ಠೀ
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
ಸಪ್ತಮೀ
शार्ङिणि
शार्ङिणोः
शार्ङिषु


ಇತರರು