शारत्की ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शारत्की
शारत्क्यौ
शारत्क्यः
ಸಂಬೋಧನ
शारत्कि
शारत्क्यौ
शारत्क्यः
ದ್ವಿತೀಯಾ
शारत्कीम्
शारत्क्यौ
शारत्कीः
ತೃತೀಯಾ
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
ಚತುರ್ಥೀ
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
ಪಂಚಮೀ
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
ಷಷ್ಠೀ
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
ಸಪ್ತಮೀ
शारत्क्याम्
शारत्क्योः
शारत्कीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शारत्की
शारत्क्यौ
शारत्क्यः
ಸಂಬೋಧನ
शारत्कि
शारत्क्यौ
शारत्क्यः
ದ್ವಿತೀಯಾ
शारत्कीम्
शारत्क्यौ
शारत्कीः
ತೃತೀಯಾ
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
ಚತುರ್ಥೀ
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
ಪಂಚಮೀ
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
ಷಷ್ಠೀ
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
ಸಪ್ತಮೀ
शारत्क्याम्
शारत्क्योः
शारत्कीषु


ಇತರರು