शारत्की विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शारत्की
शारत्क्यौ
शारत्क्यः
संबोधन
शारत्कि
शारत्क्यौ
शारत्क्यः
द्वितीया
शारत्कीम्
शारत्क्यौ
शारत्कीः
तृतीया
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
चतुर्थी
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
पंचमी
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
षष्ठी
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
सप्तमी
शारत्क्याम्
शारत्क्योः
शारत्कीषु
 
एक
द्वि
अनेक
प्रथमा
शारत्की
शारत्क्यौ
शारत्क्यः
सम्बोधन
शारत्कि
शारत्क्यौ
शारत्क्यः
द्वितीया
शारत्कीम्
शारत्क्यौ
शारत्कीः
तृतीया
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
चतुर्थी
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
पञ्चमी
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
षष्ठी
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
सप्तमी
शारत्क्याम्
शारत्क्योः
शारत्कीषु


इतर