शाबरजम्बुकी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ಸಂಬೋಧನ
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ದ್ವಿತೀಯಾ
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
ತೃತೀಯಾ
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
ಚತುರ್ಥೀ
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ಪಂಚಮೀ
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ಷಷ್ಠೀ
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
ಸಪ್ತಮೀ
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ಸಂಬೋಧನ
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ದ್ವಿತೀಯಾ
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
ತೃತೀಯಾ
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
ಚತುರ್ಥೀ
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ಪಂಚಮೀ
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ಷಷ್ಠೀ
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
ಸಪ್ತಮೀ
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु


ಇತರರು