शाबरजम्बुकी ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ସମ୍ବୋଧନ
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ଦ୍ୱିତୀୟା
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
ତୃତୀୟା
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
ଚତୁର୍ଥୀ
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ପଞ୍ଚମୀ
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ଷଷ୍ଠୀ
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
ସପ୍ତମୀ
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ସମ୍ବୋଧନ
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
ଦ୍ୱିତୀୟା
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
ତୃତୀୟା
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
ଚତୁର୍ଥୀ
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ପଞ୍ଚମୀ
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ଷଷ୍ଠୀ
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
ସପ୍ତମୀ
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु


ଅନ୍ୟ