शाबरजम्बुक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
संबोधन
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
द्वितीया
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
तृतीया
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
चतुर्थी
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
पंचमी
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
षष्ठी
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
सप्तमी
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु
 
एक
द्वि
अनेक
प्रथमा
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
सम्बोधन
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
द्वितीया
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
तृतीया
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
चतुर्थी
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
पञ्चमी
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
षष्ठी
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
सप्तमी
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु


इतर