शशिन् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शशि
शशिनी
शशीनि
ಸಂಬೋಧನ
शशि / शशिन्
शशिनी
शशीनि
ದ್ವಿತೀಯಾ
शशि
शशिनी
शशीनि
ತೃತೀಯಾ
शशिना
शशिभ्याम्
शशिभिः
ಚತುರ್ಥೀ
शशिने
शशिभ्याम्
शशिभ्यः
ಪಂಚಮೀ
शशिनः
शशिभ्याम्
शशिभ्यः
ಷಷ್ಠೀ
शशिनः
शशिनोः
शशिनाम्
ಸಪ್ತಮೀ
शशिनि
शशिनोः
शशिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शशि
शशिनी
शशीनि
ಸಂಬೋಧನ
शशि / शशिन्
शशिनी
शशीनि
ದ್ವಿತೀಯಾ
शशि
शशिनी
शशीनि
ತೃತೀಯಾ
शशिना
शशिभ्याम्
शशिभिः
ಚತುರ್ಥೀ
शशिने
शशिभ्याम्
शशिभ्यः
ಪಂಚಮೀ
शशिनः
शशिभ्याम्
शशिभ्यः
ಷಷ್ಠೀ
शशिनः
शशिनोः
शशिनाम्
ಸಪ್ತಮೀ
शशिनि
शशिनोः
शशिषु


ಇತರರು