शर्करीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शर्करीया
शर्करीये
शर्करीयाः
ಸಂಬೋಧನ
शर्करीये
शर्करीये
शर्करीयाः
ದ್ವಿತೀಯಾ
शर्करीयाम्
शर्करीये
शर्करीयाः
ತೃತೀಯಾ
शर्करीयया
शर्करीयाभ्याम्
शर्करीयाभिः
ಚತುರ್ಥೀ
शर्करीयायै
शर्करीयाभ्याम्
शर्करीयाभ्यः
ಪಂಚಮೀ
शर्करीयायाः
शर्करीयाभ्याम्
शर्करीयाभ्यः
ಷಷ್ಠೀ
शर्करीयायाः
शर्करीययोः
शर्करीयाणाम्
ಸಪ್ತಮೀ
शर्करीयायाम्
शर्करीययोः
शर्करीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शर्करीया
शर्करीये
शर्करीयाः
ಸಂಬೋಧನ
शर्करीये
शर्करीये
शर्करीयाः
ದ್ವಿತೀಯಾ
शर्करीयाम्
शर्करीये
शर्करीयाः
ತೃತೀಯಾ
शर्करीयया
शर्करीयाभ्याम्
शर्करीयाभिः
ಚತುರ್ಥೀ
शर्करीयायै
शर्करीयाभ्याम्
शर्करीयाभ्यः
ಪಂಚಮೀ
शर्करीयायाः
शर्करीयाभ्याम्
शर्करीयाभ्यः
ಷಷ್ಠೀ
शर्करीयायाः
शर्करीययोः
शर्करीयाणाम्
ಸಪ್ತಮೀ
शर्करीयायाम्
शर्करीययोः
शर्करीयासु


ಇತರರು