शर्करीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शर्करीयम्
शर्करीये
शर्करीयाणि
ಸಂಬೋಧನ
शर्करीय
शर्करीये
शर्करीयाणि
ದ್ವಿತೀಯಾ
शर्करीयम्
शर्करीये
शर्करीयाणि
ತೃತೀಯಾ
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
ಚತುರ್ಥೀ
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
ಪಂಚಮೀ
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
ಷಷ್ಠೀ
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
ಸಪ್ತಮೀ
शर्करीये
शर्करीययोः
शर्करीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शर्करीयम्
शर्करीये
शर्करीयाणि
ಸಂಬೋಧನ
शर्करीय
शर्करीये
शर्करीयाणि
ದ್ವಿತೀಯಾ
शर्करीयम्
शर्करीये
शर्करीयाणि
ತೃತೀಯಾ
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
ಚತುರ್ಥೀ
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
ಪಂಚಮೀ
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
ಷಷ್ಠೀ
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
ಸಪ್ತಮೀ
शर्करीये
शर्करीययोः
शर्करीयेषु


ಇತರರು