शर्करीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शर्करीयम्
शर्करीये
शर्करीयाणि
ସମ୍ବୋଧନ
शर्करीय
शर्करीये
शर्करीयाणि
ଦ୍ୱିତୀୟା
शर्करीयम्
शर्करीये
शर्करीयाणि
ତୃତୀୟା
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
ଚତୁର୍ଥୀ
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
ପଞ୍ଚମୀ
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
ଷଷ୍ଠୀ
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
ସପ୍ତମୀ
शर्करीये
शर्करीययोः
शर्करीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शर्करीयम्
शर्करीये
शर्करीयाणि
ସମ୍ବୋଧନ
शर्करीय
शर्करीये
शर्करीयाणि
ଦ୍ୱିତୀୟା
शर्करीयम्
शर्करीये
शर्करीयाणि
ତୃତୀୟା
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
ଚତୁର୍ଥୀ
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
ପଞ୍ଚମୀ
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
ଷଷ୍ଠୀ
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
ସପ୍ତମୀ
शर्करीये
शर्करीययोः
शर्करीयेषु


ଅନ୍ୟ