शर्करीय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शर्करीयम्
शर्करीये
शर्करीयाणि
संबोधन
शर्करीय
शर्करीये
शर्करीयाणि
द्वितीया
शर्करीयम्
शर्करीये
शर्करीयाणि
तृतीया
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
चतुर्थी
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
पंचमी
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
षष्ठी
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
सप्तमी
शर्करीये
शर्करीययोः
शर्करीयेषु
 
एक
द्वि
अनेक
प्रथमा
शर्करीयम्
शर्करीये
शर्करीयाणि
सम्बोधन
शर्करीय
शर्करीये
शर्करीयाणि
द्वितीया
शर्करीयम्
शर्करीये
शर्करीयाणि
तृतीया
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
चतुर्थी
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
पञ्चमी
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
षष्ठी
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
सप्तमी
शर्करीये
शर्करीययोः
शर्करीयेषु


इतर