शयितृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शयिता
शयितारौ
शयितारः
ಸಂಬೋಧನ
शयितः
शयितारौ
शयितारः
ದ್ವಿತೀಯಾ
शयितारम्
शयितारौ
शयितॄन्
ತೃತೀಯಾ
शयित्रा
शयितृभ्याम्
शयितृभिः
ಚತುರ್ಥೀ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
ಪಂಚಮೀ
शयितुः
शयितृभ्याम्
शयितृभ्यः
ಷಷ್ಠೀ
शयितुः
शयित्रोः
शयितॄणाम्
ಸಪ್ತಮೀ
शयितरि
शयित्रोः
शयितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शयिता
शयितारौ
शयितारः
ಸಂಬೋಧನ
शयितः
शयितारौ
शयितारः
ದ್ವಿತೀಯಾ
शयितारम्
शयितारौ
शयितॄन्
ತೃತೀಯಾ
शयित्रा
शयितृभ्याम्
शयितृभिः
ಚತುರ್ಥೀ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
ಪಂಚಮೀ
शयितुः
शयितृभ्याम्
शयितृभ्यः
ಷಷ್ಠೀ
शयितुः
शयित्रोः
शयितॄणाम्
ಸಪ್ತಮೀ
शयितरि
शयित्रोः
शयितृषु


ಇತರರು