शयितृ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शयिता
शयितारौ
शयितारः
ସମ୍ବୋଧନ
शयितः
शयितारौ
शयितारः
ଦ୍ୱିତୀୟା
शयितारम्
शयितारौ
शयितॄन्
ତୃତୀୟା
शयित्रा
शयितृभ्याम्
शयितृभिः
ଚତୁର୍ଥୀ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
ପଞ୍ଚମୀ
शयितुः
शयितृभ्याम्
शयितृभ्यः
ଷଷ୍ଠୀ
शयितुः
शयित्रोः
शयितॄणाम्
ସପ୍ତମୀ
शयितरि
शयित्रोः
शयितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शयिता
शयितारौ
शयितारः
ସମ୍ବୋଧନ
शयितः
शयितारौ
शयितारः
ଦ୍ୱିତୀୟା
शयितारम्
शयितारौ
शयितॄन्
ତୃତୀୟା
शयित्रा
शयितृभ्याम्
शयितृभिः
ଚତୁର୍ଥୀ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
ପଞ୍ଚମୀ
शयितुः
शयितृभ्याम्
शयितृभ्यः
ଷଷ୍ଠୀ
शयितुः
शयित्रोः
शयितॄणाम्
ସପ୍ତମୀ
शयितरि
शयित्रोः
शयितृषु


ଅନ୍ୟ