शयितृ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शयिता
शयितारौ
शयितारः
संबोधन
शयितः
शयितारौ
शयितारः
द्वितीया
शयितारम्
शयितारौ
शयितॄन्
तृतीया
शयित्रा
शयितृभ्याम्
शयितृभिः
चतुर्थी
शयित्रे
शयितृभ्याम्
शयितृभ्यः
पंचमी
शयितुः
शयितृभ्याम्
शयितृभ्यः
षष्ठी
शयितुः
शयित्रोः
शयितॄणाम्
सप्तमी
शयितरि
शयित्रोः
शयितृषु
 
एक
द्वि
अनेक
प्रथमा
शयिता
शयितारौ
शयितारः
सम्बोधन
शयितः
शयितारौ
शयितारः
द्वितीया
शयितारम्
शयितारौ
शयितॄन्
तृतीया
शयित्रा
शयितृभ्याम्
शयितृभिः
चतुर्थी
शयित्रे
शयितृभ्याम्
शयितृभ्यः
पञ्चमी
शयितुः
शयितृभ्याम्
शयितृभ्यः
षष्ठी
शयितुः
शयित्रोः
शयितॄणाम्
सप्तमी
शयितरि
शयित्रोः
शयितृषु


इतर