शयितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शयितृ
शयितृणी
शयितॄणि
ಸಂಬೋಧನ
शयितः / शयितृ
शयितृणी
शयितॄणि
ದ್ವಿತೀಯಾ
शयितृ
शयितृणी
शयितॄणि
ತೃತೀಯಾ
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ಚತುರ್ಥೀ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
ಪಂಚಮೀ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ಷಷ್ಠೀ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
ಸಪ್ತಮೀ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शयितृ
शयितृणी
शयितॄणि
ಸಂಬೋಧನ
शयितः / शयितृ
शयितृणी
शयितॄणि
ದ್ವಿತೀಯಾ
शयितृ
शयितृणी
शयितॄणि
ತೃತೀಯಾ
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ಚತುರ್ಥೀ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
ಪಂಚಮೀ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ಷಷ್ಠೀ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
ಸಪ್ತಮೀ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


ಇತರರು