शयितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शयितृ
शयितृणी
शयितॄणि
ସମ୍ବୋଧନ
शयितः / शयितृ
शयितृणी
शयितॄणि
ଦ୍ୱିତୀୟା
शयितृ
शयितृणी
शयितॄणि
ତୃତୀୟା
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ଚତୁର୍ଥୀ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
ପଞ୍ଚମୀ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ଷଷ୍ଠୀ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
ସପ୍ତମୀ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शयितृ
शयितृणी
शयितॄणि
ସମ୍ବୋଧନ
शयितः / शयितृ
शयितृणी
शयितॄणि
ଦ୍ୱିତୀୟା
शयितृ
शयितृणी
शयितॄणि
ତୃତୀୟା
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ଚତୁର୍ଥୀ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
ପଞ୍ଚମୀ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ଷଷ୍ଠୀ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
ସପ୍ତମୀ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


ଅନ୍ୟ