शयितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शयितव्यम्
शयितव्ये
शयितव्यानि
ಸಂಬೋಧನ
शयितव्य
शयितव्ये
शयितव्यानि
ದ್ವಿತೀಯಾ
शयितव्यम्
शयितव्ये
शयितव्यानि
ತೃತೀಯಾ
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
ಚತುರ್ಥೀ
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
ಪಂಚಮೀ
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ಷಷ್ಠೀ
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
ಸಪ್ತಮೀ
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शयितव्यम्
शयितव्ये
शयितव्यानि
ಸಂಬೋಧನ
शयितव्य
शयितव्ये
शयितव्यानि
ದ್ವಿತೀಯಾ
शयितव्यम्
शयितव्ये
शयितव्यानि
ತೃತೀಯಾ
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
ಚತುರ್ಥೀ
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
ಪಂಚಮೀ
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ಷಷ್ಠೀ
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
ಸಪ್ತಮೀ
शयितव्ये
शयितव्ययोः
शयितव्येषु


ಇತರರು