शयितव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शयितव्यम्
शयितव्ये
शयितव्यानि
ସମ୍ବୋଧନ
शयितव्य
शयितव्ये
शयितव्यानि
ଦ୍ୱିତୀୟା
शयितव्यम्
शयितव्ये
शयितव्यानि
ତୃତୀୟା
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
ଚତୁର୍ଥୀ
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
ପଞ୍ଚମୀ
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ଷଷ୍ଠୀ
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
ସପ୍ତମୀ
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शयितव्यम्
शयितव्ये
शयितव्यानि
ସମ୍ବୋଧନ
शयितव्य
शयितव्ये
शयितव्यानि
ଦ୍ୱିତୀୟା
शयितव्यम्
शयितव्ये
शयितव्यानि
ତୃତୀୟା
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
ଚତୁର୍ଥୀ
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
ପଞ୍ଚମୀ
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ଷଷ୍ଠୀ
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
ସପ୍ତମୀ
शयितव्ये
शयितव्ययोः
शयितव्येषु


ଅନ୍ୟ