शयितव्य विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शयितव्यम्
शयितव्ये
शयितव्यानि
संबोधन
शयितव्य
शयितव्ये
शयितव्यानि
द्वितीया
शयितव्यम्
शयितव्ये
शयितव्यानि
तृतीया
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
चतुर्थी
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
पंचमी
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
षष्ठी
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
सप्तमी
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
शयितव्यम्
शयितव्ये
शयितव्यानि
सम्बोधन
शयितव्य
शयितव्ये
शयितव्यानि
द्वितीया
शयितव्यम्
शयितव्ये
शयितव्यानि
तृतीया
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
चतुर्थी
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
पञ्चमी
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
षष्ठी
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
सप्तमी
शयितव्ये
शयितव्ययोः
शयितव्येषु


इतर