शब्द ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शब्दः
शब्दौ
शब्दाः
ಸಂಬೋಧನ
शब्द
शब्दौ
शब्दाः
ದ್ವಿತೀಯಾ
शब्दम्
शब्दौ
शब्दान्
ತೃತೀಯಾ
शब्देन
शब्दाभ्याम्
शब्दैः
ಚತುರ್ಥೀ
शब्दाय
शब्दाभ्याम्
शब्देभ्यः
ಪಂಚಮೀ
शब्दात् / शब्दाद्
शब्दाभ्याम्
शब्देभ्यः
ಷಷ್ಠೀ
शब्दस्य
शब्दयोः
शब्दानाम्
ಸಪ್ತಮೀ
शब्दे
शब्दयोः
शब्देषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शब्दः
शब्दौ
शब्दाः
ಸಂಬೋಧನ
शब्द
शब्दौ
शब्दाः
ದ್ವಿತೀಯಾ
शब्दम्
शब्दौ
शब्दान्
ತೃತೀಯಾ
शब्देन
शब्दाभ्याम्
शब्दैः
ಚತುರ್ಥೀ
शब्दाय
शब्दाभ्याम्
शब्देभ्यः
ಪಂಚಮೀ
शब्दात् / शब्दाद्
शब्दाभ्याम्
शब्देभ्यः
ಷಷ್ಠೀ
शब्दस्य
शब्दयोः
शब्दानाम्
ಸಪ್ತಮೀ
शब्दे
शब्दयोः
शब्देषु
ಇತರರು