शत्रु ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शत्रुः
शत्रू
शत्रवः
ಸಂಬೋಧನ
शत्रो
शत्रू
शत्रवः
ದ್ವಿತೀಯಾ
शत्रुम्
शत्रू
शत्रून्
ತೃತೀಯಾ
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
ಚತುರ್ಥೀ
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
ಪಂಚಮೀ
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
ಷಷ್ಠೀ
शत्रोः
शत्र्वोः
शत्रूणाम्
ಸಪ್ತಮೀ
शत्रौ
शत्र्वोः
शत्रुषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शत्रुः
शत्रू
शत्रवः
ಸಂಬೋಧನ
शत्रो
शत्रू
शत्रवः
ದ್ವಿತೀಯಾ
शत्रुम्
शत्रू
शत्रून्
ತೃತೀಯಾ
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
ಚತುರ್ಥೀ
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
ಪಂಚಮೀ
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
ಷಷ್ಠೀ
शत्रोः
शत्र्वोः
शत्रूणाम्
ಸಪ್ತಮೀ
शत्रौ
शत्र्वोः
शत्रुषु