शतावरी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शतावरी
शतावर्यौ
शतावर्यः
ಸಂಬೋಧನ
शतावरि
शतावर्यौ
शतावर्यः
ದ್ವಿತೀಯಾ
शतावरीम्
शतावर्यौ
शतावरीः
ತೃತೀಯಾ
शतावर्या
शतावरीभ्याम्
शतावरीभिः
ಚತುರ್ಥೀ
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
ಪಂಚಮೀ
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
ಷಷ್ಠೀ
शतावर्याः
शतावर्योः
शतावरीणाम्
ಸಪ್ತಮೀ
शतावर्याम्
शतावर्योः
शतावरीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शतावरी
शतावर्यौ
शतावर्यः
ಸಂಬೋಧನ
शतावरि
शतावर्यौ
शतावर्यः
ದ್ವಿತೀಯಾ
शतावरीम्
शतावर्यौ
शतावरीः
ತೃತೀಯಾ
शतावर्या
शतावरीभ्याम्
शतावरीभिः
ಚತುರ್ಥೀ
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
ಪಂಚಮೀ
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
ಷಷ್ಠೀ
शतावर्याः
शतावर्योः
शतावरीणाम्
ಸಪ್ತಮೀ
शतावर्याम्
शतावर्योः
शतावरीषु