शतावरी विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शतावरी
शतावर्यौ
शतावर्यः
संबोधन
शतावरि
शतावर्यौ
शतावर्यः
द्वितीया
शतावरीम्
शतावर्यौ
शतावरीः
तृतीया
शतावर्या
शतावरीभ्याम्
शतावरीभिः
चतुर्थी
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
पंचमी
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
षष्ठी
शतावर्याः
शतावर्योः
शतावरीणाम्
सप्तमी
शतावर्याम्
शतावर्योः
शतावरीषु
 
एक
द्वि
अनेक
प्रथमा
शतावरी
शतावर्यौ
शतावर्यः
सम्बोधन
शतावरि
शतावर्यौ
शतावर्यः
द्वितीया
शतावरीम्
शतावर्यौ
शतावरीः
तृतीया
शतावर्या
शतावरीभ्याम्
शतावरीभिः
चतुर्थी
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
पञ्चमी
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
षष्ठी
शतावर्याः
शतावर्योः
शतावरीणाम्
सप्तमी
शतावर्याम्
शतावर्योः
शतावरीषु