शण्डित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शण्डितः
शण्डितौ
शण्डिताः
संबोधन
शण्डित
शण्डितौ
शण्डिताः
द्वितीया
शण्डितम्
शण्डितौ
शण्डितान्
तृतीया
शण्डितेन
शण्डिताभ्याम्
शण्डितैः
चतुर्थी
शण्डिताय
शण्डिताभ्याम्
शण्डितेभ्यः
पंचमी
शण्डितात् / शण्डिताद्
शण्डिताभ्याम्
शण्डितेभ्यः
षष्ठी
शण्डितस्य
शण्डितयोः
शण्डितानाम्
सप्तमी
शण्डिते
शण्डितयोः
शण्डितेषु
एक
द्वि
अनेक
प्रथमा
शण्डितः
शण्डितौ
शण्डिताः
सम्बोधन
शण्डित
शण्डितौ
शण्डिताः
द्वितीया
शण्डितम्
शण्डितौ
शण्डितान्
तृतीया
शण्डितेन
शण्डिताभ्याम्
शण्डितैः
चतुर्थी
शण्डिताय
शण्डिताभ्याम्
शण्डितेभ्यः
पञ्चमी
शण्डितात् / शण्डिताद्
शण्डिताभ्याम्
शण्डितेभ्यः
षष्ठी
शण्डितस्य
शण्डितयोः
शण्डितानाम्
सप्तमी
शण्डिते
शण्डितयोः
शण्डितेषु
इतर