व्रैह ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्रैहः
व्रैहौ
व्रैहाः
ସମ୍ବୋଧନ
व्रैह
व्रैहौ
व्रैहाः
ଦ୍ୱିତୀୟା
व्रैहम्
व्रैहौ
व्रैहान्
ତୃତୀୟା
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
ଚତୁର୍ଥୀ
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
ପଞ୍ଚମୀ
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
ଷଷ୍ଠୀ
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
ସପ୍ତମୀ
व्रैहे
व्रैहयोः
व्रैहेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्रैहः
व्रैहौ
व्रैहाः
ସମ୍ବୋଧନ
व्रैह
व्रैहौ
व्रैहाः
ଦ୍ୱିତୀୟା
व्रैहम्
व्रैहौ
व्रैहान्
ତୃତୀୟା
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
ଚତୁର୍ଥୀ
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
ପଞ୍ଚମୀ
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
ଷଷ୍ଠୀ
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
ସପ୍ତମୀ
व्रैहे
व्रैहयोः
व्रैहेषु


ଅନ୍ୟ