व्रूसित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रूसितः
व्रूसितौ
व्रूसिताः
ಸಂಬೋಧನ
व्रूसित
व्रूसितौ
व्रूसिताः
ದ್ವಿತೀಯಾ
व्रूसितम्
व्रूसितौ
व्रूसितान्
ತೃತೀಯಾ
व्रूसितेन
व्रूसिताभ्याम्
व्रूसितैः
ಚತುರ್ಥೀ
व्रूसिताय
व्रूसिताभ्याम्
व्रूसितेभ्यः
ಪಂಚಮೀ
व्रूसितात् / व्रूसिताद्
व्रूसिताभ्याम्
व्रूसितेभ्यः
ಷಷ್ಠೀ
व्रूसितस्य
व्रूसितयोः
व्रूसितानाम्
ಸಪ್ತಮೀ
व्रूसिते
व्रूसितयोः
व्रूसितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रूसितः
व्रूसितौ
व्रूसिताः
ಸಂಬೋಧನ
व्रूसित
व्रूसितौ
व्रूसिताः
ದ್ವಿತೀಯಾ
व्रूसितम्
व्रूसितौ
व्रूसितान्
ತೃತೀಯಾ
व्रूसितेन
व्रूसिताभ्याम्
व्रूसितैः
ಚತುರ್ಥೀ
व्रूसिताय
व्रूसिताभ्याम्
व्रूसितेभ्यः
ಪಂಚಮೀ
व्रूसितात् / व्रूसिताद्
व्रूसिताभ्याम्
व्रूसितेभ्यः
ಷಷ್ಠೀ
व्रूसितस्य
व्रूसितयोः
व्रूसितानाम्
ಸಪ್ತಮೀ
व्रूसिते
व्रूसितयोः
व्रूसितेषु


ಇತರರು