व्रूसयितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
ಸಂಬೋಧನ
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
ದ್ವಿತೀಯಾ
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
ತೃತೀಯಾ
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
ಚತುರ್ಥೀ
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
ಪಂಚಮೀ
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
ಷಷ್ಠೀ
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
ಸಪ್ತಮೀ
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
ಸಂಬೋಧನ
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
ದ್ವಿತೀಯಾ
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
ತೃತೀಯಾ
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
ಚತುರ್ಥೀ
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
ಪಂಚಮೀ
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
ಷಷ್ಠೀ
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
ಸಪ್ತಮೀ
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु
ಇತರರು