व्रूसयितव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
संबोधन
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
द्वितीया
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
तृतीया
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
चतुर्थी
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
पंचमी
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
षष्ठी
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
सप्तमी
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
सम्बोधन
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
द्वितीया
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
तृतीया
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
चतुर्थी
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
पञ्चमी
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
षष्ठी
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
सप्तमी
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु


इतर