व्रूसक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रूसकः
व्रूसकौ
व्रूसकाः
ಸಂಬೋಧನ
व्रूसक
व्रूसकौ
व्रूसकाः
ದ್ವಿತೀಯಾ
व्रूसकम्
व्रूसकौ
व्रूसकान्
ತೃತೀಯಾ
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
ಚತುರ್ಥೀ
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
ಪಂಚಮೀ
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
ಷಷ್ಠೀ
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
ಸಪ್ತಮೀ
व्रूसके
व्रूसकयोः
व्रूसकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रूसकः
व्रूसकौ
व्रूसकाः
ಸಂಬೋಧನ
व्रूसक
व्रूसकौ
व्रूसकाः
ದ್ವಿತೀಯಾ
व्रूसकम्
व्रूसकौ
व्रूसकान्
ತೃತೀಯಾ
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
ಚತುರ್ಥೀ
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
ಪಂಚಮೀ
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
ಷಷ್ಠೀ
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
ಸಪ್ತಮೀ
व्रूसके
व्रूसकयोः
व्रूसकेषु
ಇತರರು