व्रूस ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रूसः
व्रूसौ
व्रूसाः
ಸಂಬೋಧನ
व्रूस
व्रूसौ
व्रूसाः
ದ್ವಿತೀಯಾ
व्रूसम्
व्रूसौ
व्रूसान्
ತೃತೀಯಾ
व्रूसेन
व्रूसाभ्याम्
व्रूसैः
ಚತುರ್ಥೀ
व्रूसाय
व्रूसाभ्याम्
व्रूसेभ्यः
ಪಂಚಮೀ
व्रूसात् / व्रूसाद्
व्रूसाभ्याम्
व्रूसेभ्यः
ಷಷ್ಠೀ
व्रूसस्य
व्रूसयोः
व्रूसानाम्
ಸಪ್ತಮೀ
व्रूसे
व्रूसयोः
व्रूसेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रूसः
व्रूसौ
व्रूसाः
ಸಂಬೋಧನ
व्रूस
व्रूसौ
व्रूसाः
ದ್ವಿತೀಯಾ
व्रूसम्
व्रूसौ
व्रूसान्
ತೃತೀಯಾ
व्रूसेन
व्रूसाभ्याम्
व्रूसैः
ಚತುರ್ಥೀ
व्रूसाय
व्रूसाभ्याम्
व्रूसेभ्यः
ಪಂಚಮೀ
व्रूसात् / व्रूसाद्
व्रूसाभ्याम्
व्रूसेभ्यः
ಷಷ್ಠೀ
व्रूसस्य
व्रूसयोः
व्रूसानाम्
ಸಪ್ತಮೀ
व्रूसे
व्रूसयोः
व्रूसेषु
ಇತರರು