व्रूषित ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्रूषितः
व्रूषितौ
व्रूषिताः
ସମ୍ବୋଧନ
व्रूषित
व्रूषितौ
व्रूषिताः
ଦ୍ୱିତୀୟା
व्रूषितम्
व्रूषितौ
व्रूषितान्
ତୃତୀୟା
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
ଚତୁର୍ଥୀ
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
ପଞ୍ଚମୀ
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
ଷଷ୍ଠୀ
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
ସପ୍ତମୀ
व्रूषिते
व्रूषितयोः
व्रूषितेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्रूषितः
व्रूषितौ
व्रूषिताः
ସମ୍ବୋଧନ
व्रूषित
व्रूषितौ
व्रूषिताः
ଦ୍ୱିତୀୟା
व्रूषितम्
व्रूषितौ
व्रूषितान्
ତୃତୀୟା
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
ଚତୁର୍ଥୀ
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
ପଞ୍ଚମୀ
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
ଷଷ୍ଠୀ
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
ସପ୍ତମୀ
व्रूषिते
व्रूषितयोः
व्रूषितेषु
ଅନ୍ୟ