व्रूषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रूषकः
व्रूषकौ
व्रूषकाः
ಸಂಬೋಧನ
व्रूषक
व्रूषकौ
व्रूषकाः
ದ್ವಿತೀಯಾ
व्रूषकम्
व्रूषकौ
व्रूषकान्
ತೃತೀಯಾ
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
ಚತುರ್ಥೀ
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
ಪಂಚಮೀ
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
ಷಷ್ಠೀ
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
ಸಪ್ತಮೀ
व्रूषके
व्रूषकयोः
व्रूषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रूषकः
व्रूषकौ
व्रूषकाः
ಸಂಬೋಧನ
व्रूषक
व्रूषकौ
व्रूषकाः
ದ್ವಿತೀಯಾ
व्रूषकम्
व्रूषकौ
व्रूषकान्
ತೃತೀಯಾ
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
ಚತುರ್ಥೀ
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
ಪಂಚಮೀ
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
ಷಷ್ಠೀ
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
ಸಪ್ತಮೀ
व्रूषके
व्रूषकयोः
व्रूषकेषु


ಇತರರು