व्रूष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रूषः
व्रूषौ
व्रूषाः
ಸಂಬೋಧನ
व्रूष
व्रूषौ
व्रूषाः
ದ್ವಿತೀಯಾ
व्रूषम्
व्रूषौ
व्रूषान्
ತೃತೀಯಾ
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
ಚತುರ್ಥೀ
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
ಪಂಚಮೀ
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
ಷಷ್ಠೀ
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
ಸಪ್ತಮೀ
व्रूषे
व्रूषयोः
व्रूषेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रूषः
व्रूषौ
व्रूषाः
ಸಂಬೋಧನ
व्रूष
व्रूषौ
व्रूषाः
ದ್ವಿತೀಯಾ
व्रूषम्
व्रूषौ
व्रूषान्
ತೃತೀಯಾ
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
ಚತುರ್ಥೀ
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
ಪಂಚಮೀ
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
ಷಷ್ಠೀ
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
ಸಪ್ತಮೀ
व्रूषे
व्रूषयोः
व्रूषेषु


ಇತರರು