व्रुड ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रुडः
व्रुडौ
व्रुडाः
ಸಂಬೋಧನ
व्रुड
व्रुडौ
व्रुडाः
ದ್ವಿತೀಯಾ
व्रुडम्
व्रुडौ
व्रुडान्
ತೃತೀಯಾ
व्रुडेन
व्रुडाभ्याम्
व्रुडैः
ಚತುರ್ಥೀ
व्रुडाय
व्रुडाभ्याम्
व्रुडेभ्यः
ಪಂಚಮೀ
व्रुडात् / व्रुडाद्
व्रुडाभ्याम्
व्रुडेभ्यः
ಷಷ್ಠೀ
व्रुडस्य
व्रुडयोः
व्रुडानाम्
ಸಪ್ತಮೀ
व्रुडे
व्रुडयोः
व्रुडेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रुडः
व्रुडौ
व्रुडाः
ಸಂಬೋಧನ
व्रुड
व्रुडौ
व्रुडाः
ದ್ವಿತೀಯಾ
व्रुडम्
व्रुडौ
व्रुडान्
ತೃತೀಯಾ
व्रुडेन
व्रुडाभ्याम्
व्रुडैः
ಚತುರ್ಥೀ
व्रुडाय
व्रुडाभ्याम्
व्रुडेभ्यः
ಪಂಚಮೀ
व्रुडात् / व्रुडाद्
व्रुडाभ्याम्
व्रुडेभ्यः
ಷಷ್ಠೀ
व्रुडस्य
व्रुडयोः
व्रुडानाम्
ಸಪ್ತಮೀ
व्रुडे
व्रुडयोः
व्रुडेषु
ಇತರರು