व्रीयमाण ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
ସମ୍ବୋଧନ
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
ଦ୍ୱିତୀୟା
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
ତୃତୀୟା
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
ଚତୁର୍ଥୀ
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ପଞ୍ଚମୀ
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ଷଷ୍ଠୀ
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
ସପ୍ତମୀ
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
ସମ୍ବୋଧନ
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
ଦ୍ୱିତୀୟା
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
ତୃତୀୟା
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
ଚତୁର୍ଥୀ
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ପଞ୍ଚମୀ
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ଷଷ୍ଠୀ
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
ସପ୍ତମୀ
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
ଅନ୍ୟ