व्रीत ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्रीतः
व्रीतौ
व्रीताः
ସମ୍ବୋଧନ
व्रीत
व्रीतौ
व्रीताः
ଦ୍ୱିତୀୟା
व्रीतम्
व्रीतौ
व्रीतान्
ତୃତୀୟା
व्रीतेन
व्रीताभ्याम्
व्रीतैः
ଚତୁର୍ଥୀ
व्रीताय
व्रीताभ्याम्
व्रीतेभ्यः
ପଞ୍ଚମୀ
व्रीतात् / व्रीताद्
व्रीताभ्याम्
व्रीतेभ्यः
ଷଷ୍ଠୀ
व्रीतस्य
व्रीतयोः
व्रीतानाम्
ସପ୍ତମୀ
व्रीते
व्रीतयोः
व्रीतेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्रीतः
व्रीतौ
व्रीताः
ସମ୍ବୋଧନ
व्रीत
व्रीतौ
व्रीताः
ଦ୍ୱିତୀୟା
व्रीतम्
व्रीतौ
व्रीतान्
ତୃତୀୟା
व्रीतेन
व्रीताभ्याम्
व्रीतैः
ଚତୁର୍ଥୀ
व्रीताय
व्रीताभ्याम्
व्रीतेभ्यः
ପଞ୍ଚମୀ
व्रीतात् / व्रीताद्
व्रीताभ्याम्
व्रीतेभ्यः
ଷଷ୍ଠୀ
व्रीतस्य
व्रीतयोः
व्रीतानाम्
ସପ୍ତମୀ
व्रीते
व्रीतयोः
व्रीतेषु


ଅନ୍ୟ