व्रीडित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
व्रीडितः
व्रीडितौ
व्रीडिताः
संबोधन
व्रीडित
व्रीडितौ
व्रीडिताः
द्वितीया
व्रीडितम्
व्रीडितौ
व्रीडितान्
तृतीया
व्रीडितेन
व्रीडिताभ्याम्
व्रीडितैः
चतुर्थी
व्रीडिताय
व्रीडिताभ्याम्
व्रीडितेभ्यः
पंचमी
व्रीडितात् / व्रीडिताद्
व्रीडिताभ्याम्
व्रीडितेभ्यः
षष्ठी
व्रीडितस्य
व्रीडितयोः
व्रीडितानाम्
सप्तमी
व्रीडिते
व्रीडितयोः
व्रीडितेषु
 
एक
द्वि
अनेक
प्रथमा
व्रीडितः
व्रीडितौ
व्रीडिताः
सम्बोधन
व्रीडित
व्रीडितौ
व्रीडिताः
द्वितीया
व्रीडितम्
व्रीडितौ
व्रीडितान्
तृतीया
व्रीडितेन
व्रीडिताभ्याम्
व्रीडितैः
चतुर्थी
व्रीडिताय
व्रीडिताभ्याम्
व्रीडितेभ्यः
पञ्चमी
व्रीडितात् / व्रीडिताद्
व्रीडिताभ्याम्
व्रीडितेभ्यः
षष्ठी
व्रीडितस्य
व्रीडितयोः
व्रीडितानाम्
सप्तमी
व्रीडिते
व्रीडितयोः
व्रीडितेषु


इतर