व्रीडक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रीडकः
व्रीडकौ
व्रीडकाः
ಸಂಬೋಧನ
व्रीडक
व्रीडकौ
व्रीडकाः
ದ್ವಿತೀಯಾ
व्रीडकम्
व्रीडकौ
व्रीडकान्
ತೃತೀಯಾ
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
ಚತುರ್ಥೀ
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
ಪಂಚಮೀ
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
ಷಷ್ಠೀ
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
ಸಪ್ತಮೀ
व्रीडके
व्रीडकयोः
व्रीडकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रीडकः
व्रीडकौ
व्रीडकाः
ಸಂಬೋಧನ
व्रीडक
व्रीडकौ
व्रीडकाः
ದ್ವಿತೀಯಾ
व्रीडकम्
व्रीडकौ
व्रीडकान्
ತೃತೀಯಾ
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
ಚತುರ್ಥೀ
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
ಪಂಚಮೀ
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
ಷಷ್ಠೀ
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
ಸಪ್ತಮೀ
व्रीडके
व्रीडकयोः
व्रीडकेषु


ಇತರರು