व्रीड ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रीडः
व्रीडौ
व्रीडाः
ಸಂಬೋಧನ
व्रीड
व्रीडौ
व्रीडाः
ದ್ವಿತೀಯಾ
व्रीडम्
व्रीडौ
व्रीडान्
ತೃತೀಯಾ
व्रीडेन
व्रीडाभ्याम्
व्रीडैः
ಚತುರ್ಥೀ
व्रीडाय
व्रीडाभ्याम्
व्रीडेभ्यः
ಪಂಚಮೀ
व्रीडात् / व्रीडाद्
व्रीडाभ्याम्
व्रीडेभ्यः
ಷಷ್ಠೀ
व्रीडस्य
व्रीडयोः
व्रीडानाम्
ಸಪ್ತಮೀ
व्रीडे
व्रीडयोः
व्रीडेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रीडः
व्रीडौ
व्रीडाः
ಸಂಬೋಧನ
व्रीड
व्रीडौ
व्रीडाः
ದ್ವಿತೀಯಾ
व्रीडम्
व्रीडौ
व्रीडान्
ತೃತೀಯಾ
व्रीडेन
व्रीडाभ्याम्
व्रीडैः
ಚತುರ್ಥೀ
व्रीडाय
व्रीडाभ्याम्
व्रीडेभ्यः
ಪಂಚಮೀ
व्रीडात् / व्रीडाद्
व्रीडाभ्याम्
व्रीडेभ्यः
ಷಷ್ಠೀ
व्रीडस्य
व्रीडयोः
व्रीडानाम्
ಸಪ್ತಮೀ
व्रीडे
व्रीडयोः
व्रीडेषु


ಇತರರು