व्राणनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्राणनीयः
व्राणनीयौ
व्राणनीयाः
ಸಂಬೋಧನ
व्राणनीय
व्राणनीयौ
व्राणनीयाः
ದ್ವಿತೀಯಾ
व्राणनीयम्
व्राणनीयौ
व्राणनीयान्
ತೃತೀಯಾ
व्राणनीयेन
व्राणनीयाभ्याम्
व्राणनीयैः
ಚತುರ್ಥೀ
व्राणनीयाय
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
ಪಂಚಮೀ
व्राणनीयात् / व्राणनीयाद्
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
ಷಷ್ಠೀ
व्राणनीयस्य
व्राणनीययोः
व्राणनीयानाम्
ಸಪ್ತಮೀ
व्राणनीये
व्राणनीययोः
व्राणनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्राणनीयः
व्राणनीयौ
व्राणनीयाः
ಸಂಬೋಧನ
व्राणनीय
व्राणनीयौ
व्राणनीयाः
ದ್ವಿತೀಯಾ
व्राणनीयम्
व्राणनीयौ
व्राणनीयान्
ತೃತೀಯಾ
व्राणनीयेन
व्राणनीयाभ्याम्
व्राणनीयैः
ಚತುರ್ಥೀ
व्राणनीयाय
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
ಪಂಚಮೀ
व्राणनीयात् / व्राणनीयाद्
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
ಷಷ್ಠೀ
व्राणनीयस्य
व्राणनीययोः
व्राणनीयानाम्
ಸಪ್ತಮೀ
व्राणनीये
व्राणनीययोः
व्राणनीयेषु
ಇತರರು