व्राजित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्राजितः
व्राजितौ
व्राजिताः
ಸಂಬೋಧನ
व्राजित
व्राजितौ
व्राजिताः
ದ್ವಿತೀಯಾ
व्राजितम्
व्राजितौ
व्राजितान्
ತೃತೀಯಾ
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
ಚತುರ್ಥೀ
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
ಪಂಚಮೀ
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
ಷಷ್ಠೀ
व्राजितस्य
व्राजितयोः
व्राजितानाम्
ಸಪ್ತಮೀ
व्राजिते
व्राजितयोः
व्राजितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्राजितः
व्राजितौ
व्राजिताः
ಸಂಬೋಧನ
व्राजित
व्राजितौ
व्राजिताः
ದ್ವಿತೀಯಾ
व्राजितम्
व्राजितौ
व्राजितान्
ತೃತೀಯಾ
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
ಚತುರ್ಥೀ
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
ಪಂಚಮೀ
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
ಷಷ್ಠೀ
व्राजितस्य
व्राजितयोः
व्राजितानाम्
ಸಪ್ತಮೀ
व्राजिते
व्राजितयोः
व्राजितेषु


ಇತರರು