व्राजक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्राजकः
व्राजकौ
व्राजकाः
ಸಂಬೋಧನ
व्राजक
व्राजकौ
व्राजकाः
ದ್ವಿತೀಯಾ
व्राजकम्
व्राजकौ
व्राजकान्
ತೃತೀಯಾ
व्राजकेन
व्राजकाभ्याम्
व्राजकैः
ಚತುರ್ಥೀ
व्राजकाय
व्राजकाभ्याम्
व्राजकेभ्यः
ಪಂಚಮೀ
व्राजकात् / व्राजकाद्
व्राजकाभ्याम्
व्राजकेभ्यः
ಷಷ್ಠೀ
व्राजकस्य
व्राजकयोः
व्राजकानाम्
ಸಪ್ತಮೀ
व्राजके
व्राजकयोः
व्राजकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्राजकः
व्राजकौ
व्राजकाः
ಸಂಬೋಧನ
व्राजक
व्राजकौ
व्राजकाः
ದ್ವಿತೀಯಾ
व्राजकम्
व्राजकौ
व्राजकान्
ತೃತೀಯಾ
व्राजकेन
व्राजकाभ्याम्
व्राजकैः
ಚತುರ್ಥೀ
व्राजकाय
व्राजकाभ्याम्
व्राजकेभ्यः
ಪಂಚಮೀ
व्राजकात् / व्राजकाद्
व्राजकाभ्याम्
व्राजकेभ्यः
ಷಷ್ಠೀ
व्राजकस्य
व्राजकयोः
व्राजकानाम्
ಸಪ್ತಮೀ
व्राजके
व्राजकयोः
व्राजकेषु


ಇತರರು