व्रश्चनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
व्रश्चनीयः
व्रश्चनीयौ
व्रश्चनीयाः
ସମ୍ବୋଧନ
व्रश्चनीय
व्रश्चनीयौ
व्रश्चनीयाः
ଦ୍ୱିତୀୟା
व्रश्चनीयम्
व्रश्चनीयौ
व्रश्चनीयान्
ତୃତୀୟା
व्रश्चनीयेन
व्रश्चनीयाभ्याम्
व्रश्चनीयैः
ଚତୁର୍ଥୀ
व्रश्चनीयाय
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
ପଞ୍ଚମୀ
व्रश्चनीयात् / व्रश्चनीयाद्
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
ଷଷ୍ଠୀ
व्रश्चनीयस्य
व्रश्चनीययोः
व्रश्चनीयानाम्
ସପ୍ତମୀ
व्रश्चनीये
व्रश्चनीययोः
व्रश्चनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
व्रश्चनीयः
व्रश्चनीयौ
व्रश्चनीयाः
ସମ୍ବୋଧନ
व्रश्चनीय
व्रश्चनीयौ
व्रश्चनीयाः
ଦ୍ୱିତୀୟା
व्रश्चनीयम्
व्रश्चनीयौ
व्रश्चनीयान्
ତୃତୀୟା
व्रश्चनीयेन
व्रश्चनीयाभ्याम्
व्रश्चनीयैः
ଚତୁର୍ଥୀ
व्रश्चनीयाय
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
ପଞ୍ଚମୀ
व्रश्चनीयात् / व्रश्चनीयाद्
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
ଷଷ୍ଠୀ
व्रश्चनीयस्य
व्रश्चनीययोः
व्रश्चनीयानाम्
ସପ୍ତମୀ
व्रश्चनीये
व्रश्चनीययोः
व्रश्चनीयेषु


ଅନ୍ୟ