व्रणयमान ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
ಸಂಬೋಧನ
व्रणयमान
व्रणयमानौ
व्रणयमानाः
ದ್ವಿತೀಯಾ
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
ತೃತೀಯಾ
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
ಚತುರ್ಥೀ
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
ಪಂಚಮೀ
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
ಷಷ್ಠೀ
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
ಸಪ್ತಮೀ
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
ಸಂಬೋಧನ
व्रणयमान
व्रणयमानौ
व्रणयमानाः
ದ್ವಿತೀಯಾ
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
ತೃತೀಯಾ
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
ಚತುರ್ಥೀ
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
ಪಂಚಮೀ
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
ಷಷ್ಠೀ
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
ಸಪ್ತಮೀ
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु
ಇತರರು