व्रण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्रणः
व्रणौ
व्रणाः
ಸಂಬೋಧನ
व्रण
व्रणौ
व्रणाः
ದ್ವಿತೀಯಾ
व्रणम्
व्रणौ
व्रणान्
ತೃತೀಯಾ
व्रणेन
व्रणाभ्याम्
व्रणैः
ಚತುರ್ಥೀ
व्रणाय
व्रणाभ्याम्
व्रणेभ्यः
ಪಂಚಮೀ
व्रणात् / व्रणाद्
व्रणाभ्याम्
व्रणेभ्यः
ಷಷ್ಠೀ
व्रणस्य
व्रणयोः
व्रणानाम्
ಸಪ್ತಮೀ
व्रणे
व्रणयोः
व्रणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्रणः
व्रणौ
व्रणाः
ಸಂಬೋಧನ
व्रण
व्रणौ
व्रणाः
ದ್ವಿತೀಯಾ
व्रणम्
व्रणौ
व्रणान्
ತೃತೀಯಾ
व्रणेन
व्रणाभ्याम्
व्रणैः
ಚತುರ್ಥೀ
व्रणाय
व्रणाभ्याम्
व्रणेभ्यः
ಪಂಚಮೀ
व्रणात् / व्रणाद्
व्रणाभ्याम्
व्रणेभ्यः
ಷಷ್ಠೀ
व्रणस्य
व्रणयोः
व्रणानाम्
ಸಪ್ತಮೀ
व्रणे
व्रणयोः
व्रणेषु
ಇತರರು