व्यौष्ट ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
ಸಂಬೋಧನ
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
ದ್ವಿತೀಯಾ
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
ತೃತೀಯಾ
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
ಚತುರ್ಥೀ
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ಪಂಚಮೀ
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ಷಷ್ಠೀ
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
ಸಪ್ತಮೀ
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
ಸಂಬೋಧನ
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
ದ್ವಿತೀಯಾ
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
ತೃತೀಯಾ
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
ಚತುರ್ಥೀ
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ಪಂಚಮೀ
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ಷಷ್ಠೀ
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
ಸಪ್ತಮೀ
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु
ಇತರರು