व्योषणीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्योषणीयः
व्योषणीयौ
व्योषणीयाः
ಸಂಬೋಧನ
व्योषणीय
व्योषणीयौ
व्योषणीयाः
ದ್ವಿತೀಯಾ
व्योषणीयम्
व्योषणीयौ
व्योषणीयान्
ತೃತೀಯಾ
व्योषणीयेन
व्योषणीयाभ्याम्
व्योषणीयैः
ಚತುರ್ಥೀ
व्योषणीयाय
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
ಪಂಚಮೀ
व्योषणीयात् / व्योषणीयाद्
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
ಷಷ್ಠೀ
व्योषणीयस्य
व्योषणीययोः
व्योषणीयानाम्
ಸಪ್ತಮೀ
व्योषणीये
व्योषणीययोः
व्योषणीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्योषणीयः
व्योषणीयौ
व्योषणीयाः
ಸಂಬೋಧನ
व्योषणीय
व्योषणीयौ
व्योषणीयाः
ದ್ವಿತೀಯಾ
व्योषणीयम्
व्योषणीयौ
व्योषणीयान्
ತೃತೀಯಾ
व्योषणीयेन
व्योषणीयाभ्याम्
व्योषणीयैः
ಚತುರ್ಥೀ
व्योषणीयाय
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
ಪಂಚಮೀ
व्योषणीयात् / व्योषणीयाद्
व्योषणीयाभ्याम्
व्योषणीयेभ्यः
ಷಷ್ಠೀ
व्योषणीयस्य
व्योषणीययोः
व्योषणीयानाम्
ಸಪ್ತಮೀ
व्योषणीये
व्योषणीययोः
व्योषणीयेषु
ಇತರರು