व्योषक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
व्योषकः
व्योषकौ
व्योषकाः
ಸಂಬೋಧನ
व्योषक
व्योषकौ
व्योषकाः
ದ್ವಿತೀಯಾ
व्योषकम्
व्योषकौ
व्योषकान्
ತೃತೀಯಾ
व्योषकेण
व्योषकाभ्याम्
व्योषकैः
ಚತುರ್ಥೀ
व्योषकाय
व्योषकाभ्याम्
व्योषकेभ्यः
ಪಂಚಮೀ
व्योषकात् / व्योषकाद्
व्योषकाभ्याम्
व्योषकेभ्यः
ಷಷ್ಠೀ
व्योषकस्य
व्योषकयोः
व्योषकाणाम्
ಸಪ್ತಮೀ
व्योषके
व्योषकयोः
व्योषकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
व्योषकः
व्योषकौ
व्योषकाः
ಸಂಬೋಧನ
व्योषक
व्योषकौ
व्योषकाः
ದ್ವಿತೀಯಾ
व्योषकम्
व्योषकौ
व्योषकान्
ತೃತೀಯಾ
व्योषकेण
व्योषकाभ्याम्
व्योषकैः
ಚತುರ್ಥೀ
व्योषकाय
व्योषकाभ्याम्
व्योषकेभ्यः
ಪಂಚಮೀ
व्योषकात् / व्योषकाद्
व्योषकाभ्याम्
व्योषकेभ्यः
ಷಷ್ಠೀ
व्योषकस्य
व्योषकयोः
व्योषकाणाम्
ಸಪ್ತಮೀ
व्योषके
व्योषकयोः
व्योषकेषु
ಇತರರು